sanskrit chants
  • Home
  • 108 Names Sri Mata Amritanandamayi
    • श्रीमाता अमृतानन्दमयी अष्टोत्तरशतनामाव&
    • ശ്രീമാതാ അമൃതാനന്ദമയീ അഷ്ടോത്തരശതനാമാവ&
    • ശ്രീമാതാ അമൃതാനന്ദമയീ അഷ്ടോത്തരശതനാമാവ&
    • 108 Names of Mata Amritanandamayi
    • śrīmātā amṛtānandamayī aṣṭottaraśatanāmāvali
  • Ganesha
  • 300 Names Sri Lalita
    • śrī laḻitātriśatināmāvaliḥ
  • 1000 Names Sri Lalita
    • ശ്രീ ലളിതാസഹസ്രനാമം
  • Durga
  • Lakshmi
  • Shiva
  • Sannyasa Sukta
  • Other Chants
  • Links
  • Home
  • 108 Names Sri Mata Amritanandamayi
    • श्रीमाता अमृतानन्दमयी अष्टोत्तरशतनामाव&
    • ശ്രീമാതാ അമൃതാനന്ദമയീ അഷ്ടോത്തരശതനാമാവ&
    • ശ്രീമാതാ അമൃതാനന്ദമയീ അഷ്ടോത്തരശതനാമാവ&
    • 108 Names of Mata Amritanandamayi
    • śrīmātā amṛtānandamayī aṣṭottaraśatanāmāvali
  • Ganesha
  • 300 Names Sri Lalita
    • śrī laḻitātriśatināmāvaliḥ
  • 1000 Names Sri Lalita
    • ശ്രീ ലളിതാസഹസ്രനാമം
  • Durga
  • Lakshmi
  • Shiva
  • Sannyasa Sukta
  • Other Chants
  • Links
Painting of Amma's feet with ash and kumkum on the left foot and a pink lotus on top
Pada Puja, by Navya

॥ श्रीमाता अमृतानन्दमयी अष्टोत्तरशतनामावलि ॥

ध्यानश्लोक
ॐ ध्यायामोधवलावगुण्ठनवतीं तेजोमयीं नैष्ठिकीम्
स्निग्धापाङ्गविलोकिनीं भगवतीं मन्दस्मित श्रीमुखीम् ।
वात्सल्यामृतवर्षिणीं सुमधुरं सङ्कीर्तनालापिनींम्
श्यामाङ्गिं  मधुसिक्तसूक्तिं  अमृतानन्दात्मिकामीश्वरीम् ॥


१. ॐ पूर्ण-ब्रह्म-स्वरूपिण्यै नमः ।
२. ॐ सच्चिदानन्द-मूर्तये नमः ।
३. ॐ आत्मारामाग्रगण्यायै नमः ।
४. ॐ योग-लीनान्तरात्मने नमः ।
५. ॐ अन्तर्मुख-स्वभावायै नमः ।
६. ॐ तुर्य-तुङ्ग-स्थलीजुषे नमः ।
७. ॐ प्रभा-मण्डल-वीतायै नमः ।
८. ॐ दुरासद-महौजसे नमः ।
९. ॐ त्यक्त दिग्वस्तु कालादि सर्वावच्छेद राशये नमः ।
१०. ॐ सजातीय-विजातीय-स्वीय-भेद-निराकृते नमः ।
११. ॐ वाणी-बुद्धि-विमृग्यायै नमः ।
१२. ॐ शश्वदव्यक्त-वर्त्मने नमः ।
१३. ॐ नाम-रूपादि-शून्यायै नमः ।
१४. ॐ शून्य-कल्प-विभूतये नमः ।
१५. ॐ षडैश्वर्य-समुद्रायै नमः ।
१६. ॐ दूरीकृत-षडूर्मये नमः ।
१७. ॐ नित्य-प्रबुद्ध-संशुद्ध-निर्मुक्तात्म-प्रभामुचे नमः ।
१८. ॐ कारुण्याकुल-चित्तायै नमः ।
१९. ॐ त्यक्त-योग-सुषुप्तये नमः ।
२०. ॐ केरलक्ष्मावतीर्णायै नमः ।
२१. ॐ मानुषस्त्री-वपुर्भृते नमः ।
२२. ॐ धर्मिष्ठ-सुगुणानन्द-दमयन्ती-स्वयम्भुवे नमः ।
२३. ॐ मातापितृ-चिराचीर्ण-पुण्यपूर-फलात्मने नमः ।
२४. ॐ निश्शब्द-जननीगर्भ-निर्गमाद्भुत-कर्मणे नमः ।
२५. ॐ काली-श्रीकृष्ण-सङ्काश-कोमल-श्यामल-त्विषे नमः ।
२६. ॐ चिरनष्ट-पुनर्लब्ध-भार्गवक्षेत्र-सम्पदे नमः ।
२७. ॐ मृतप्राय-भृगुक्षेत्र-पुनरुत्थित-तेजसे नमः ।
२८. ॐ सौशील्यादि-गुणाकृष्ट-जङ्गम-स्थावरालये नमः ।
२९. ॐ मनुष्य-मृग-पक्ष्यादि सर्व-संसेविताङ्घ्रये नमः ।
३०. ॐ नैसर्गिक-दयातीर्थ-स्नान-क्लिन्नान्तरात्मने नमः ।
३१. ॐ दरिद्र-जनता-हस्त-समर्पित निजान्धसे नमः ।
३२. ॐ अन्यवक्त्र-प्रभुक्तान्न-पूरित-स्वीय-कुक्षये नमः ।
३३. ॐ सम्प्राप्त-सर्व-भूतात्म स्वात्म-सत्तानुभूतये नमः ।
३४. ॐ अशिक्षित-स्वयंस्वान्त-स्फुरत्-कृष्ण-विभूतये नमः ।
३५. ॐ अच्छिन्न​-मधुरोदार कृष्ण-लीलानुसन्धये नमः ।
३६. ॐ नन्दात्मज-मुखालोक नित्योत्कण्ठित चेतसे नमः ।
३७. ॐ गोविन्द विप्रयोगाधि-दाव-दग्धन्तरात्मने नमः ।
३८. ॐ वियोग-शोक-सम्मूर्च्छा-मुहुः-पतित-वर्ष्मणे नमः ।
३९. ॐ सारमेयादि-विहित-शुश्रूषा-लब्ध बुद्धये नमः ।
४०. ॐ प्रेमभक्ति-बलाकृष्ट-प्रादुर्भावित-शार्ङ्गिणे नमः ।
४१. ॐ कृष्णालोक​-महाह्लाद-ध्वस्त-शोकान्तरात्मने नमः ।
४२. ॐ काञ्ची-चन्द्रक-मञ्जीर वंशी शोभी स्वभू-दृशे नमः ।
४३. ॐ सार्वत्रिक हृषीकेश सान्निध्य लहरी-स्पृशे नमः ।
४४. ॐ सुस्मेर-तन् मुखालोक विस्मेरोत्फुल्ल-दृष्टये नमः ।
४५. ॐ तत्कान्ति-यमुना-स्पर्श-हृष्ट-रोमाङ्ग-यष्टये नमः ।
४६. ॐ अप्रतीक्षित सम्प्राप्त-देवी-रूपोपलब्धये नमः ।
४७. ॐ पाणि-पद्म-स्वपद्वीणा-शोभमानाम्बिका-दृशे नमः ।
४८. ॐ देवी सद्यः-तिरोधान-ताप-व्यथित-चेतसे नमः ।
४९. ॐ दीन-रोदन-निर्घोष-दीर्ण-दिक्कर्ण-वर्त्मने नमः ।
५०. ॐ त्यक्तान्न-पान निद्रादि-सर्व-दैहिक-धर्मणे नमः ।
५१. ॐ कुररादि-समानीत-भक्ष्य-पोषित-वर्ष्मणे नमः ।
५२. ॐ वीणा-निष्यन्दि-संगीत-लालित-श्रुतिनालये नमः ।
५३. ॐ अपार-परमानन्द लहरी-मग्न-चेतसे नमः ।
५४. ॐ चण्डिका-भीकराकार दर्शनालब्ध-शर्मणे नमः ।
५५. ॐ शान्त-रूपामृत-झरी-पारणा-निर्वृतात्मने नमः । 
५६. ॐ शारदा-स्मारकाशेष-स्वभाव-गुण-सम्पदे नमः । 
५७. ॐ प्रतिबिम्बित-चान्द्रेय-शारदोभय-मूर्तये नमः । 
५८. ॐ तन्नाटकाभिनयन-नित्य-रङ्गयितात्मने नमः । 
५९. ॐ चान्द्रेय-शारदा-केली-कल्लोलित-सुधाब्धये नमः । 
६०. ॐ उत्तेजित-भृगुक्षेत्र-दैव-चैतन्य रंहसे नमः । 
६१. ॐ भूयः-प्रत्यवरुद्धार्ष-दिव्य-संस्कार-राशये नमः । 
६२. ॐ अप्राकृतात्भुतानन्त-कल्याण-गुण-सिन्धवे नमः । 
६३. ॐ ऐश्वर्य-वीर्य-कीर्ति-श्री-ज्ञान-वैराग्य-वेश्मने नमः । 
६४. ॐ उपात्त-बालगोपाल-वेषभूषा-विभूतये नमः । 
६५. ॐ स्मेर-स्निग्ध-कटाक्षायै नमः । 
६६. ॐ स्वैराध्युषित-वेदये नमः । 
६७. ॐ पिञ्छ​-कुण्डल-मञ्जीर वंशिका किङ्किणी-भृते नमः । 
६८. ॐ भक्त-लोकाखिलाभीष्ट-पूरण प्रीणनेच्छवे नमः । 
६९. ॐ पीठारूढ-महादेवीभाव-भास्वर-मूर्तये नमः । 
७०. ॐ भूषणाम्बर-वेषश्री-दीप्यमानाङ्ग​-यष्टये नमः । 
७१. ॐ सुप्रसन्न-मुखाम्भोज-वराभयद पाणये नमः । 
७२. ॐ किरीट-रशना-कर्णपूर-स्वर्णपटी-भृते नमः । 
७३. ॐ जिह्वा-लीढ-महारोगि-बीभत्स-व्रणित​-त्वचे नमः । 
७४. ॐ त्वग्रोग-ध्वंस-निष्णात गौराङ्गापर-मूर्तये नमः । 
७५. ॐ स्तेय-हिंसा-सुरापानाद्यशेषाधर्म-विद्विषे नमः । 
७६. ॐ त्याग-वैराग्य-मैत्र्यादि-सर्व सद्वासना पुषे नमः । 
७७. ॐ पादाश्रित-मनोरूढ-दुस्संस्कार-रहोमुषे नमः । 
७८. ॐ प्रेमभक्ति-सुधा-सिक्त-साधु-चित्त-गुहाजुषे नमः । 
७९. ॐ सुधामणि महानाम्ने नमः । 

८०. ॐ सुभाषित-सुधा-मुचे नमः । 
८१. ॐ अमृतानन्द-मय्याख्या-जनकर्ण-पुटस्पृशे नमः । 
८२. ॐ दृप्त-दत्त-विरक्तायै नमः । 
८३. ॐ नम्रार्पित-बुभुक्षवे नमः । 
८४. ॐ उत्सृष्ट-भोगि-सङ्गायै नमः । 
८५. ॐ योगि-सङ्ग-रिरंसवे नमः । 
८६. ॐ अभिनन्दित-दानादि-शुभ-कर्माभिवृद्धये नमः । 
८७. ॐ अभिवन्दित-निश्शेष-स्थिर-जङ्गम-सृष्टये नमः । 
८८. ॐ प्रोत्साहित-ब्रह्म-विद्या-सम्प्रदाय-प्रवृत्तये नमः । 
८९. ॐ पुनरासादित-श्रेष्ठ-तपोविपिन-वृत्तये नमः । 
९०. ॐ भूयो-गुरुकुलावास-शिक्षणोत्सुक-मेधसे नमः । 
९१. ॐ अनेक-नैष्ठिक-ब्रह्मचारि निर्मातृ-वेधसे नमः । 
९२. ॐ शिष्य-सङ्क्रामित-स्वीय-प्रोज्ज्वलद्-ब्रह्म-वर्च्चसे नमः । 
९३. ॐ अन्तेवासि-जनाशेष-चेष्टा-पातित दृष्टये नमः । 
९४. ॐ मोहान्धकार-सञ्चारि-लोकानुग्राहि-रोचिषे नमः । 
९५. ॐ तमः-क्लिष्ट-मनोवृष्ट-स्वप्रकाश-शुभाशिषे नमः । 
९६. ॐ भक्त-शुद्धान्तरङ्गस्थ भद्र-दीप-शिखा-त्विषे नमः । 
९७. ॐ सप्रीति-भुक्तभक्तौघन्यर्पित-स्नेह-सर्पिषे नमः । 
९८. ॐ शिष्य-वर्य-सभा-मध्य ध्यान-योग-विधित्सवे नमः । 
९९. ॐ शश्वल्लोक-हिताचार-मग्न देहेन्द्रियासवे नमः । 
१००. ॐ निजपुण्य-प्रदानान्य-पापादान-चिकीर्षवे नमः । 
१०१. ॐ परस्वर्यापन-स्वीय नरक-प्राप्ति-लिप्सवे नमः । 
१०२. ॐ रथोत्सव-चलत्-कन्याकुमारी-मर्त्य-मूर्तये नमः । 
१०३. ॐ विमोहार्णव-निर्मग्न-भृगुक्षेत्रो-ज्जिहीर्षवे नमः । 
१०४. ॐ पुनस्सन्तानित-द्वैपायन-सत्कुल-तन्तवे नमः । 
१०५. ॐ वेद-शास्त्र-पुराणेतिहास-शाश्वत-बन्धवे नमः । 
१०६. ॐ भृगुक्षेत्र-समुन्मीलत्-परदैवत-तेजसे नमः । 
१०७. ॐ देव्यै नमः । 
१०८. ॐ प्रेमामृतानन्दमय्यै नित्यां नमो नमः । 

॥ ॐ अमृतेश्वर्यै नमः ॥
***The śrīmātā amṛtānandamayī aṣṭōttaraśatanāmāvali was written by Ottoor Sri Unnikrisnan, a well known Malayalee Poet and Devotee of Ammachi.
Powered by Create your own unique website with customizable templates.
  • Home
  • 108 Names Sri Mata Amritanandamayi
    • श्रीमाता अमृतानन्दमयी अष्टोत्तरशतनामाव&
    • ശ്രീമാതാ അമൃതാനന്ദമയീ അഷ്ടോത്തരശതനാമാവ&
    • ശ്രീമാതാ അമൃതാനന്ദമയീ അഷ്ടോത്തരശതനാമാവ&
    • 108 Names of Mata Amritanandamayi
    • śrīmātā amṛtānandamayī aṣṭottaraśatanāmāvali
  • Ganesha
  • 300 Names Sri Lalita
    • śrī laḻitātriśatināmāvaliḥ
  • 1000 Names Sri Lalita
    • ശ്രീ ലളിതാസഹസ്രനാമം
  • Durga
  • Lakshmi
  • Shiva
  • Sannyasa Sukta
  • Other Chants
  • Links