॥ श्रीमाता अमृतानन्दमयी अष्टोत्तरशतनामावलि ॥ध्यानश्लोक
ॐ ध्यायामोधवलावगुण्ठनवतीं तेजोमयीं नैष्ठिकीम् स्निग्धापाङ्गविलोकिनीं भगवतीं मन्दस्मित श्रीमुखीम् । वात्सल्यामृतवर्षिणीं सुमधुरं सङ्कीर्तनालापिनींम् श्यामाङ्गिं मधुसिक्तसूक्तिं अमृतानन्दात्मिकामीश्वरीम् ॥ १. ॐ पूर्ण-ब्रह्म-स्वरूपिण्यै नमः । २. ॐ सच्चिदानन्द-मूर्तये नमः । ३. ॐ आत्मारामाग्रगण्यायै नमः । ४. ॐ योग-लीनान्तरात्मने नमः । ५. ॐ अन्तर्मुख-स्वभावायै नमः । ६. ॐ तुर्य-तुङ्ग-स्थलीजुषे नमः । ७. ॐ प्रभा-मण्डल-वीतायै नमः । ८. ॐ दुरासद-महौजसे नमः । ९. ॐ त्यक्त दिग्वस्तु कालादि सर्वावच्छेद राशये नमः । १०. ॐ सजातीय-विजातीय-स्वीय-भेद-निराकृते नमः । ११. ॐ वाणी-बुद्धि-विमृग्यायै नमः । १२. ॐ शश्वदव्यक्त-वर्त्मने नमः । १३. ॐ नाम-रूपादि-शून्यायै नमः । १४. ॐ शून्य-कल्प-विभूतये नमः । १५. ॐ षडैश्वर्य-समुद्रायै नमः । १६. ॐ दूरीकृत-षडूर्मये नमः । १७. ॐ नित्य-प्रबुद्ध-संशुद्ध-निर्मुक्तात्म-प्रभामुचे नमः । १८. ॐ कारुण्याकुल-चित्तायै नमः । १९. ॐ त्यक्त-योग-सुषुप्तये नमः । २०. ॐ केरलक्ष्मावतीर्णायै नमः । २१. ॐ मानुषस्त्री-वपुर्भृते नमः । २२. ॐ धर्मिष्ठ-सुगुणानन्द-दमयन्ती-स्वयम्भुवे नमः । २३. ॐ मातापितृ-चिराचीर्ण-पुण्यपूर-फलात्मने नमः । २४. ॐ निश्शब्द-जननीगर्भ-निर्गमाद्भुत-कर्मणे नमः । २५. ॐ काली-श्रीकृष्ण-सङ्काश-कोमल-श्यामल-त्विषे नमः । २६. ॐ चिरनष्ट-पुनर्लब्ध-भार्गवक्षेत्र-सम्पदे नमः । २७. ॐ मृतप्राय-भृगुक्षेत्र-पुनरुत्थित-तेजसे नमः । २८. ॐ सौशील्यादि-गुणाकृष्ट-जङ्गम-स्थावरालये नमः । २९. ॐ मनुष्य-मृग-पक्ष्यादि सर्व-संसेविताङ्घ्रये नमः । ३०. ॐ नैसर्गिक-दयातीर्थ-स्नान-क्लिन्नान्तरात्मने नमः । ३१. ॐ दरिद्र-जनता-हस्त-समर्पित निजान्धसे नमः । ३२. ॐ अन्यवक्त्र-प्रभुक्तान्न-पूरित-स्वीय-कुक्षये नमः । ३३. ॐ सम्प्राप्त-सर्व-भूतात्म स्वात्म-सत्तानुभूतये नमः । ३४. ॐ अशिक्षित-स्वयंस्वान्त-स्फुरत्-कृष्ण-विभूतये नमः । ३५. ॐ अच्छिन्न-मधुरोदार कृष्ण-लीलानुसन्धये नमः । ३६. ॐ नन्दात्मज-मुखालोक नित्योत्कण्ठित चेतसे नमः । ३७. ॐ गोविन्द विप्रयोगाधि-दाव-दग्धन्तरात्मने नमः । ३८. ॐ वियोग-शोक-सम्मूर्च्छा-मुहुः-पतित-वर्ष्मणे नमः । ३९. ॐ सारमेयादि-विहित-शुश्रूषा-लब्ध बुद्धये नमः । ४०. ॐ प्रेमभक्ति-बलाकृष्ट-प्रादुर्भावित-शार्ङ्गिणे नमः । ४१. ॐ कृष्णालोक-महाह्लाद-ध्वस्त-शोकान्तरात्मने नमः । ४२. ॐ काञ्ची-चन्द्रक-मञ्जीर वंशी शोभी स्वभू-दृशे नमः । ४३. ॐ सार्वत्रिक हृषीकेश सान्निध्य लहरी-स्पृशे नमः । ४४. ॐ सुस्मेर-तन् मुखालोक विस्मेरोत्फुल्ल-दृष्टये नमः । ४५. ॐ तत्कान्ति-यमुना-स्पर्श-हृष्ट-रोमाङ्ग-यष्टये नमः । ४६. ॐ अप्रतीक्षित सम्प्राप्त-देवी-रूपोपलब्धये नमः । ४७. ॐ पाणि-पद्म-स्वपद्वीणा-शोभमानाम्बिका-दृशे नमः । ४८. ॐ देवी सद्यः-तिरोधान-ताप-व्यथित-चेतसे नमः । ४९. ॐ दीन-रोदन-निर्घोष-दीर्ण-दिक्कर्ण-वर्त्मने नमः । ५०. ॐ त्यक्तान्न-पान निद्रादि-सर्व-दैहिक-धर्मणे नमः । ५१. ॐ कुररादि-समानीत-भक्ष्य-पोषित-वर्ष्मणे नमः । ५२. ॐ वीणा-निष्यन्दि-संगीत-लालित-श्रुतिनालये नमः । ५३. ॐ अपार-परमानन्द लहरी-मग्न-चेतसे नमः । ५४. ॐ चण्डिका-भीकराकार दर्शनालब्ध-शर्मणे नमः । |
५५. ॐ शान्त-रूपामृत-झरी-पारणा-निर्वृतात्मने नमः ।
५६. ॐ शारदा-स्मारकाशेष-स्वभाव-गुण-सम्पदे नमः । ५७. ॐ प्रतिबिम्बित-चान्द्रेय-शारदोभय-मूर्तये नमः । ५८. ॐ तन्नाटकाभिनयन-नित्य-रङ्गयितात्मने नमः । ५९. ॐ चान्द्रेय-शारदा-केली-कल्लोलित-सुधाब्धये नमः । ६०. ॐ उत्तेजित-भृगुक्षेत्र-दैव-चैतन्य रंहसे नमः । ६१. ॐ भूयः-प्रत्यवरुद्धार्ष-दिव्य-संस्कार-राशये नमः । ६२. ॐ अप्राकृतात्भुतानन्त-कल्याण-गुण-सिन्धवे नमः । ६३. ॐ ऐश्वर्य-वीर्य-कीर्ति-श्री-ज्ञान-वैराग्य-वेश्मने नमः । ६४. ॐ उपात्त-बालगोपाल-वेषभूषा-विभूतये नमः । ६५. ॐ स्मेर-स्निग्ध-कटाक्षायै नमः । ६६. ॐ स्वैराध्युषित-वेदये नमः । ६७. ॐ पिञ्छ-कुण्डल-मञ्जीर वंशिका किङ्किणी-भृते नमः । ६८. ॐ भक्त-लोकाखिलाभीष्ट-पूरण प्रीणनेच्छवे नमः । ६९. ॐ पीठारूढ-महादेवीभाव-भास्वर-मूर्तये नमः । ७०. ॐ भूषणाम्बर-वेषश्री-दीप्यमानाङ्ग-यष्टये नमः । ७१. ॐ सुप्रसन्न-मुखाम्भोज-वराभयद पाणये नमः । ७२. ॐ किरीट-रशना-कर्णपूर-स्वर्णपटी-भृते नमः । ७३. ॐ जिह्वा-लीढ-महारोगि-बीभत्स-व्रणित-त्वचे नमः । ७४. ॐ त्वग्रोग-ध्वंस-निष्णात गौराङ्गापर-मूर्तये नमः । ७५. ॐ स्तेय-हिंसा-सुरापानाद्यशेषाधर्म-विद्विषे नमः । ७६. ॐ त्याग-वैराग्य-मैत्र्यादि-सर्व सद्वासना पुषे नमः । ७७. ॐ पादाश्रित-मनोरूढ-दुस्संस्कार-रहोमुषे नमः । ७८. ॐ प्रेमभक्ति-सुधा-सिक्त-साधु-चित्त-गुहाजुषे नमः । ७९. ॐ सुधामणि महानाम्ने नमः । ८०. ॐ सुभाषित-सुधा-मुचे नमः । ८१. ॐ अमृतानन्द-मय्याख्या-जनकर्ण-पुटस्पृशे नमः । ८२. ॐ दृप्त-दत्त-विरक्तायै नमः । ८३. ॐ नम्रार्पित-बुभुक्षवे नमः । ८४. ॐ उत्सृष्ट-भोगि-सङ्गायै नमः । ८५. ॐ योगि-सङ्ग-रिरंसवे नमः । ८६. ॐ अभिनन्दित-दानादि-शुभ-कर्माभिवृद्धये नमः । ८७. ॐ अभिवन्दित-निश्शेष-स्थिर-जङ्गम-सृष्टये नमः । ८८. ॐ प्रोत्साहित-ब्रह्म-विद्या-सम्प्रदाय-प्रवृत्तये नमः । ८९. ॐ पुनरासादित-श्रेष्ठ-तपोविपिन-वृत्तये नमः । ९०. ॐ भूयो-गुरुकुलावास-शिक्षणोत्सुक-मेधसे नमः । ९१. ॐ अनेक-नैष्ठिक-ब्रह्मचारि निर्मातृ-वेधसे नमः । ९२. ॐ शिष्य-सङ्क्रामित-स्वीय-प्रोज्ज्वलद्-ब्रह्म-वर्च्चसे नमः । ९३. ॐ अन्तेवासि-जनाशेष-चेष्टा-पातित दृष्टये नमः । ९४. ॐ मोहान्धकार-सञ्चारि-लोकानुग्राहि-रोचिषे नमः । ९५. ॐ तमः-क्लिष्ट-मनोवृष्ट-स्वप्रकाश-शुभाशिषे नमः । ९६. ॐ भक्त-शुद्धान्तरङ्गस्थ भद्र-दीप-शिखा-त्विषे नमः । ९७. ॐ सप्रीति-भुक्तभक्तौघन्यर्पित-स्नेह-सर्पिषे नमः । ९८. ॐ शिष्य-वर्य-सभा-मध्य ध्यान-योग-विधित्सवे नमः । ९९. ॐ शश्वल्लोक-हिताचार-मग्न देहेन्द्रियासवे नमः । १००. ॐ निजपुण्य-प्रदानान्य-पापादान-चिकीर्षवे नमः । १०१. ॐ परस्वर्यापन-स्वीय नरक-प्राप्ति-लिप्सवे नमः । १०२. ॐ रथोत्सव-चलत्-कन्याकुमारी-मर्त्य-मूर्तये नमः । १०३. ॐ विमोहार्णव-निर्मग्न-भृगुक्षेत्रो-ज्जिहीर्षवे नमः । १०४. ॐ पुनस्सन्तानित-द्वैपायन-सत्कुल-तन्तवे नमः । १०५. ॐ वेद-शास्त्र-पुराणेतिहास-शाश्वत-बन्धवे नमः । १०६. ॐ भृगुक्षेत्र-समुन्मीलत्-परदैवत-तेजसे नमः । १०७. ॐ देव्यै नमः । १०८. ॐ प्रेमामृतानन्दमय्यै नित्यां नमो नमः । ॥ ॐ अमृतेश्वर्यै नमः ॥ |
***The śrīmātā amṛtānandamayī aṣṭōttaraśatanāmāvali was written by Ottoor Sri Unnikrisnan, a well known Malayalee Poet and Devotee of Ammachi.