sanskrit chants
  • Home
  • 108 Names Sri Mata Amritanandamayi
    • श्रीमाता अमृतानन्दमयी अष्टोत्तरशतनामाव&
    • ശ്രീമാതാ അമൃതാനന്ദമയീ അഷ്ടോത്തരശതനാമാവ&
    • ശ്രീമാതാ അമൃതാനന്ദമയീ അഷ്ടോത്തരശതനാമാവ&
    • 108 Names of Mata Amritanandamayi
    • śrīmātā amṛtānandamayī aṣṭottaraśatanāmāvali
  • Ganesha
  • 300 Names Sri Lalita
    • śrī laḻitātriśatināmāvaliḥ
  • 1000 Names Sri Lalita
    • ശ്രീ ലളിതാസഹസ്രനാമം
  • Durga
  • Lakshmi
  • Shiva
  • Sannyasa Sukta
  • Other Chants
  • Links
  • Home
  • 108 Names Sri Mata Amritanandamayi
    • श्रीमाता अमृतानन्दमयी अष्टोत्तरशतनामाव&
    • ശ്രീമാതാ അമൃതാനന്ദമയീ അഷ്ടോത്തരശതനാമാവ&
    • ശ്രീമാതാ അമൃതാനന്ദമയീ അഷ്ടോത്തരശതനാമാവ&
    • 108 Names of Mata Amritanandamayi
    • śrīmātā amṛtānandamayī aṣṭottaraśatanāmāvali
  • Ganesha
  • 300 Names Sri Lalita
    • śrī laḻitātriśatināmāvaliḥ
  • 1000 Names Sri Lalita
    • ശ്രീ ലളിതാസഹസ്രനാമം
  • Durga
  • Lakshmi
  • Shiva
  • Sannyasa Sukta
  • Other Chants
  • Links
Painting of Amma dressed in a white sari with a rudraksha necklace with the word 'Amme' written several times in Malayalam on the orange background.
Amma, by Navya
  • 108 Names of Sri Mata Amritanandamayi - Devanagari + Transliteration + English Translation
  • श्रीमाता अमृतानन्दमयी अष्टोत्तरशतनामावलि - Amma's 108 Names Devanagari
  • ശ്രീമാതാ അമൃതാനന്ദമയീ അഷ്ടോത്തരശതനാമാവലി (ദേവനാഗരി/മലയാളം) - Amma's 108 Names Devanagari + Malayalam
  • ശ്രീമാതാ അമൃതാനന്ദമയീ അഷ്ടോത്തരശതനാമാവലി - Amma's 108 Names Malayalam    
  • śrīmātā amṛtānandamayī aṣṭōttaraśatanāmāvali - Amma's 108 Names Devanagari + Transliteration
  • 108 Names of Sri Mata Amritanandamayi - Amma's 108 Names Devanagari + English translation - no transliteration
॥ श्रीमाता अमृतानन्दमयी अष्टोत्तरशतनामावलि ॥
śrīmātā amṛtānandamayī aṣṭottaraśatanāmāvali

ध्यानश्लोक
dhyānaśloka
ॐ ध्यायामोधवलावगुण्ठनवतीं तेजोमयीं नैष्ठिकीम्
oṁ dhyāyāmodhavalāvaguṇṭhanavatīṁtejomayīṁ naiṣṭhikīm
स्निग्धापाङ्गविलोकिनीं भगवतीं मन्दस्मित श्रीमुखीम् । 

snigdhāpāṅgavilokinīṁ bhagavatīṁ mandasmita śrīmukhīm
वात्सल्यामृतवर्षिणीं सुमधुरं सङ्कीर्तनालापिनींम्

vātsalyāmṛtavarṣiṇīṁ sumadhuraṁ saṅkīrtanālāpinīṁ
श्यामाङ्गिं  मधुसिक्तसूक्तिं  अमृतानन्दात्मिकामीश्वरीम् ॥ 

śyāmāṅgiṁ  madhusiktasūktiṁ  amṛtānandātmikāmīśvarīm

१. ॐ पूर्ण ब्रह्म स्वरूपिण्यै नमः । 
1. oṁ pūrṇa brahma svarūpiṇyai namaḥ
२. ॐ सच्चिदानन्द मूर्तये नमः । 

2. oṁ saccidānanda mūrtaye namaḥ
३. ॐ आत्मारामाग्रगण्यायै नमः । 

3. oṁ ātmārāmāgragaṇyāyai namaḥ
४. ॐ योग लीनान्तरात्मने नमः । 

4. oṁ yoga līnāntarātmane namaḥ
५. ॐ अन्तर्मुख स्वभावायै नमः ।

5. oṁ antarmukha svabhāvāyai namaḥ
६. ॐ तुर्य तुङ्ग स्थलीजुषे नमः । 

6. oṁ turya tuṅga sthalījuṣe namaḥ
७. ॐ प्रभा मण्डल वीतायै नमः । 

7. oṁ prabhā maṇḍala vītāyai namaḥ
८. ॐ दुरासद महौजसे नमः । 

8. oṁ durāsada mahaujase namaḥ
९. ॐ त्यक्त दिग्वस्तु कालादि सर्वावच्छेद राशये नमः । 

9. oṁ tyakta digvastu kālādi sarvāvaccheda rāśaye namaḥ
१०. ॐ सजातीय विजातीय स्वीय भेद निराकृते नमः । 

10. oṁ sajātīya vijātīya svīya bheda nirākṛte namaḥ
११. ॐ वाणी बुद्धि विमृग्यायै नमः । 

11. oṁ vāṇī buddhi vimṛgyāyai namaḥ
१२. ॐ शश्वदव्यक्त वर्त्मने नमः । 

12. oṁ śaśvadavyakta vartmane namaḥ
१३. ॐ नाम रूपादि शून्यायै नमः । 

13. oṁ nāma rūpādi śūnyāyai namaḥ
१४. ॐ शून्य कल्प विभूतये नमः । 

14. oṁ śūnya kalpa vibhūtaye namaḥ
१५. ॐ षडैश्वर्य समुद्रायै नमः । 

15. oṁ ṣaḍaiśvarya samudrāyai namaḥ
१६. ॐ दूरीकृत षडूर्मये नमः । 

16. oṁ dūrīkṛta ṣaḍūrmaye namaḥ
१७. ॐ नित्य प्रबुद्ध संशुद्ध निर्मुक्तात्म प्रभामुचे नमः । 

17. oṁ nitya prabuddha saṁśuddha nirmuktātma prabhāmuce namaḥ
१८. ॐ कारुण्याकुल चित्तायै नमः । 

18. oṁ kāruṇyākula cittāyai namaḥ
१९. ॐ त्यक्त योग सुषुप्तये नमः । 

19. oṁ tyakta yoga suṣuptaye namaḥ
२०. ॐ केरलक्ष्मावतीर्णायै नमः । 

20. oṁ keralakṣmāvatīrṇāyai namaḥ
२१. ॐ मानुषस्त्री वपुर्भृते नमः । 

21. oṁ mānuṣastrī vapurbhṛte namaḥ
२२. ॐ धर्मिष्ठ सुगुणानन्द दमयन्ती स्वयम्भुवे नमः । 

22. oṁ dharmiṣṭha suguṇānanda damayantī svayambhuve namaḥ
२३. ॐ मातापितृ चिराचीर्ण पुण्यपूर फलात्मने नमः । 

23. oṁ mātāpitṛ cirācīrṇa puṇyapūra phalātmane namaḥ
२४. ॐ निश्शब्द जननीगर्भ निर्गमाद्भुत कर्मणे नमः । 

24. oṁ niśśabda jananīgarbha nirgamādbhuta karmaṇe namaḥ
२५. ॐ काली श्रीकृष्ण सङ्काश कोमल श्यामल त्विषे नमः । 

25. oṁ kālī śrīkṛṣṇa saṅkāśa komala śyāmala tviṣe namaḥ
२६. ॐ चिरनष्ट पुनर्लब्ध भार्गवक्षेत्र सम्पदे नमः । 

26. oṁ ciranaṣṭa punarlabdha bhārgavakṣetra sampade namaḥ
२७. ॐ मृतप्राय भृगुक्षेत्र पुनरुत्थित तेजसे नमः । 

27. oṁ mṛtaprāya bhṛgukṣetra punarutthita tejase namaḥ
२८. ॐ सौशील्यादि गुणाकृष्ट जङ्गम स्थावरालये नमः । 

28. oṁ sauśīlyādi guṇākṛṣṭa jaṅgama sthāvarālaye namaḥ
२९. ॐ मनुष्य मृग पक्ष्यादि सर्व संसेविताङ्घ्रये नमः । 

29. oṁ manuṣya mṛga pakṣyādi sarva saṁsevitāṅghraye namaḥ
३०. ॐ नैसर्गिक दयातीर्थ स्नान क्लिन्नान्तरात्मने नमः ।

30. oṁ naisargika dayātīrtha snāna klinnāntarātmane namaḥ
३१. ॐ दरिद्र जनता हस्त समर्पित निजान्धसे नमः । 

31. oṁ daridra janatā hasta samarpita nijāndhase namaḥ
३२. ॐ अन्यवक्त्र प्रभुक्तान्न पूरित स्वीय कुक्षये नमः । 

32. oṁ anyavaktra prabhuktānna pūrita svīya kukṣaye namaḥ
३३. ॐ सम्प्राप्त सर्व भूतात्म स्वात्म सत्तानुभूतये नमः । 

33. oṁ samprāpta sarva bhūtātma svātma sattānubhūtaye namaḥ
३४. ॐ अशिक्षित स्वयंस्वान्त स्फुरत् कृष्ण विभूतये नमः । 

34. oṁ aśikṣita svayaṁsvānta sphurat kṛṣṇa vibhūtaye namaḥ
३५. ॐ अच्छिन्न​ मधुरोदार कृष्ण लीलानुसन्धये नमः । 

35. oṁ acchinna​ madhurodāra kṛṣṇa līlānusandhaye namaḥ
३६. ॐ नन्दात्मज मुखालोक नित्योत्कण्ठित चेतसे नमः । 

36. oṁ nandātmaja mukhāloka nityotkaṇṭhita cetase namaḥ
३७. ॐ गोविन्द विप्रयोगाधि दाव दग्धन्तरात्मने नमः । 

37. oṁ govinda viprayogādhi dāva dagdhantarātmane namaḥ 
३८. ॐ वियोग शोक सम्मूर्च्छा मुहुः पतित वर्ष्मणे नमः ।

38. oṁ viyoga śoka sammūrcchā muhuḥ patita varṣmaṇe namaḥ 
३९. ॐ सारमेयादि विहित शुश्रूषा लब्ध बुद्धये नमः । 

39. oṁ sārameyādi vihita śuśrūṣā labdha buddhaye namaḥ
४०. ॐ प्रेमभक्ति बलाकृष्ट प्रादुर्भावित शार्ङ्गिणे नमः । 

40. oṁ premabhakti balākṛṣṭa prādurbhāvita śārṅgiṇe namaḥ
४१. ॐ कृष्णालोक​ महाह्लाद ध्वस्त शोकान्तरात्मने नमः । 
41. oṁ kṛṣṇāloka​ mahāhlāda dhvasta śokāntarātmane namaḥ
४२. ॐ काञ्ची चन्द्रक मञ्जीर वंशी शोभी स्वभू दृशे नमः । 

42. oṁ kāñcī candraka mañjīra vaṁśī śobhī svabhū dṛśe namaḥ
४३. ॐ सार्वत्रिक हृषीकेश सान्निध्य लहरी स्पृशे नमः । 

43. oṁ sārvatrika hṛṣīkeśa sānnidhya laharī spṛśe namaḥ
४४. ॐ सुस्मेर तन् मुखालोक विस्मेरोत्फुल्ल दृष्टये नमः । 

44. oṁ susmera tan mukhāloka vismerotphulla dṛṣṭaye namaḥ
४५. ॐ तत्कान्ति यमुना स्पर्श हृष्ट रोमाङ्ग यष्टये नमः । 

45. oṁ tatkānti yamunā sparśa hṛṣṭa romāṅga yaṣṭaye namaḥ
४६. ॐ अप्रतीक्षित सम्प्राप्त देवी रूपोपलब्धये नमः । 

46. oṁ apratīkṣita samprāpta devī rūpopalabdhaye namaḥ
४७. ॐ पाणी पद्म स्वपद्वीणा शोभमानाम्बिका दृशे नमः । 

47. oṁ pāṇī padma svapadvīṇā śobhamānāmbikā dṛśe namaḥ
४८. ॐ देवी सद्यः तिरोधान ताप व्यथित चेतसे नमः । 

48. oṁ devī sadyaḥ tirodhāna tāpa vyathita cetase namaḥ
४९. ॐ दीन रोदन निर्घोष दीर्ण दिक्कर्ण वर्त्मने नमः ।

49. oṁ dīna rodana nirghoṣa dīrṇa dikkarṇa vartmane namaḥ
५०. ॐ त्यक्तान्न पान निद्रादि सर्व दैहिक धर्मणे नमः । 

50. oṁ tyaktānna pāna nidrādi sarva daihika dharmaṇe namaḥ
५१. ॐ कुररादि समानीत भक्ष्य पोषित वर्ष्मणे नमः । 

51. oṁ kurarādi samānīta bhakṣya poṣita varṣmaṇe namaḥ
५२. ॐ वीणा निष्यन्दि संगीत लालित श्रुतिनालये नमः । 

52. oṁ vīṇā niṣyandi saṁgīta lālita śrutinālaye namaḥ
५३. ॐ अपार परमानन्द लहरी मग्न चेतसे नमः । 

53. oṁ apāra paramānanda laharī magna cetase namaḥ
५४. ॐ चण्डिका भीकराकार दर्शनालब्ध शर्मणे नमः । 

54. oṁ caṇḍikā bhīkarākāra darśanālabdha śarmaṇe namaḥ
५५. ॐ शान्त रूपामृत झरी पारणा निर्वृतात्मने नमः । 
55. oṁ śānta rūpāmṛta jharī pāraṇā nirvṛtātmane namaḥ
५६. ॐ शारदा स्मारकाशेष स्वभाव गुण सम्पदे नमः । 

56. oṁ śāradā smārakāśeṣa svabhāva guṇa sampade namaḥ
५७. ॐ प्रतिबिम्बित चान्द्रेय शारदोभय मूर्तये नमः । 

57. oṁ pratibimbita cāndreya śāradobhaya mūrtaye namaḥ
५८. ॐ तन्नाटकाभिनयन नित्य रङ्गयितात्मने नमः ।

58. oṁ tannāṭakābhinayana nitya raṅgayitātmane namaḥ
५९. ॐ चान्द्रेय शारदा केली कल्लोलित सुधाब्धये नमः । 

59. oṁ cāndreya śāradā kelī kallolita sudhābdhaye namaḥ
६०. ॐ उत्तेजित भृगुक्षेत्र दैव चैतन्य रंहसे नमः । 

60. oṁ uttejita bhṛgukṣetra daiva caitanya raṁhase namaḥ
६१. ॐ भूयः प्रत्यवरुद्धार्ष दिव्य संस्कार राशये नमः । 

61. oṁ bhūyaḥ pratyavaruddhārṣa divya saṁskāra rāśaye namaḥ
६२. ॐ अप्राकृतात्भुतानन्त कल्याण गुण सिन्धवे नमः । 

62. oṁ aprākṛtātbhutānanta kalyāṇa guṇa sindhave namaḥ
६३. ॐ ऐश्वर्य वीर्य कीर्ति श्री ज्ञान वैराग्य वेश्मने नमः । 

63. oṁ aiśvarya vīrya kīrti śrī jñāna vairāgya veśmane namaḥ
६४. ॐ उपात्त बालगोपाल वेषभूषा विभूतये नमः । 

64. oṁ upātta bālagopāla veṣabhūṣā vibhūtaye namaḥ
६५. ॐ स्मेर स्निग्ध कटाक्षायै नमः । 

65. oṁ smera snigdha kaṭākṣāyai namaḥ
६६. ॐ स्वैराध्युषित वेदये नमः । 
66. oṁ svairādhyuṣita vedaye namaḥ
६७. ॐ पिञ्छ​ कुण्डल मञ्जीर वंशिका किङ्किणी भृते नमः । 

67. oṁ piñcha​ kuṇḍala mañjīra vaṁśikā kiṅkiṇī bhṛte namaḥ
६८. ॐ भक्त लोकाखिलाभीष्ट पूरण प्रीणनेच्छवे नमः । 

68. oṁ bhakta lokākhilābhīṣṭa pūraṇa prīṇanecchave namaḥ
६९. ॐ पीठारूढ महादेवीभाव भास्वर मूर्तये नमः । 

69. oṁ pīṭhārūḍha mahādevībhāva bhāsvara mūrtaye namaḥ
७०. ॐ भूषणाम्बर वेषश्री दीप्यमानाङ्ग​ यष्टये नमः । 

70. oṁ bhūṣaṇāmbara veṣaśrī dīpyamānāṅga​ yaṣṭaye namaḥ
७१. ॐ सुप्रसन्न मुखाम्भोज वराभयद पाणये नमः । 

71. oṁ suprasanna mukhāmbhoja varābhayada pāṇaye namaḥ
७२. ॐ किरीट रशना कर्णपूर स्वर्णपटी भृते नमः । 
72. oṁ kirīṭa raśanā karṇapūra svarṇapaṭī bhṛte namaḥ
७३. ॐ जिह्वा लीढ महारोगि बीभत्स व्रणित​ त्वचे नमः । 
73. oṁ jihvā līḍha mahārogi bībhatsa vraṇita​ tvace namaḥ
७४. ॐ त्वग्रोग ध्वंस निष्णात गौराङ्गापर मूर्तये नमः । 

74. oṁ tvagroga dhvaṁsa niṣṇāta gaurāṅgāpara mūrtaye namaḥ
७५. ॐ स्तेय हिंसा सुरापानाद्यशेषाधर्म विद्विषे नमः । 

75. oṁ steya hiṁsā surāpānādyaśeṣādharma vidviṣe namaḥ
७६. ॐ त्याग वैराग्य मैत्र्यादि सर्व सद्वासना पुषे नमः । 

76. oṁ tyāga vairāgya maitryādi sarva sadvāsanā puṣe namaḥ
७७. ॐ पादाश्रित मनोरूढ दुस्संस्कार रहोमुषे नमः । 

77. oṁ pādāśrita manorūḍha dussaṁskāra rahomuṣe namaḥ
७८. ॐ प्रेमभक्ति सुधा सिक्त साधु चित्त गुहाजुषे नमः । 

78. oṁ premabhakti sudhā sikta sādhu citta guhājuṣe namaḥ
७९. ॐ सुधामणि महानाम्ने नमः । 

79. oṁ sudhāmaṇi mahānāmne namaḥ
८०. ॐ सुभाषित सुधा मुचे नमः । 
80. oṁ subhāṣita sudhā muce namaḥ
८१. ॐ अमृतानन्द मय्याख्या जनकर्ण पुटस्पृशे नमः । 

81. oṁ amṛtānanda mayyākhyā janakarṇa puṭaspṛśe namaḥ
८२. ॐ दृप्त दत्त विरक्तायै नमः । 

82. oṁ dṛpta datta viraktāyai namaḥ
८३. ॐ नम्रार्पित बुभुक्षवे नमः । 

83. oṁ namrārpita bubhukṣave namaḥ
८४. ॐ उत्सृष्ट भोगि सङ्गायै नमः । 

84. oṁ utsṛṣṭa bhogi saṅgāyai namaḥ
८५. ॐ योगि सङ्ग रिरंसवे नमः । 

85. oṁ yogi saṅga riraṁsave namaḥ
८६. ॐ अभिनन्दित दानादि शुभ कर्माभिवृद्धये नमः । 

86. oṁ abhinandita dānādi śubha karmābhivṛddhaye namaḥ
८७. ॐ अभिवन्दित निश्शेष स्थिर जङ्गम सृष्टये नमः । 

87. oṁ abhivandita niśśeṣa sthira jaṅgama sṛṣṭaye namaḥ
८८. ॐ प्रोत्साहित ब्रह्म विद्या सम्प्रदाय प्रवृत्तये नमः । 

88. oṁ protsāhita brahma vidyā sampradāya pravṛttaye namaḥ
८९. ॐ पुनरासादित श्रेष्ठ तपोविपिन वृत्तये नमः । 

89. oṁ punarāsādita śreṣṭha tapovipina vṛttaye namaḥ
९०. ॐ भूयो गुरुकुलावास शिक्षणोत्सुक मेधसे नमः । 

90. oṁ bhūyo gurukulāvāsa śikṣaṇotsuka medhase namaḥ
९१. ॐ अनेक नैष्ठिक ब्रह्मचारि निर्मातृ वेधसे नमः । 

91. oṁ aneka naiṣṭhika brahmacāri nirmātṛ vedhase namaḥ
९२. ॐ शिष्य सङ्क्रामित स्वीय प्रोज्ज्वलद् ब्रह्म वर्च्चसे नमः ।

92. oṁ śiṣya saṅkrāmita svīya projjvalad brahma varccase namaḥ
९३. ॐ अन्तेवासि जनाशेष चेष्टा पातित दृष्टये नमः । 

93. oṁ antevāsi janāśeṣa ceṣṭā pātita dṛṣṭaye namaḥ
९४. ॐ मोहान्धकार सञ्चारि लोकानुग्राहि रोचिषे नमः । 

94. oṁ mohāndhakāra sañcāri lokānugrāhi rociṣe namaḥ
९५. ॐ तमः क्लिष्ट मनोवृष्ट स्वप्रकाश शुभाशिषे नमः । 

95. oṁ tamaḥ kliṣṭa manovṛṣṭa svaprakāśa śubhāśiṣe namaḥ
९६. ॐ भक्त शुद्धान्तरङ्गस्थ भद्र दीप शिखा त्विषे नमः । 

96. oṁ bhakta śuddhāntaraṅgastha bhadra dīpa śikhā tviṣe namaḥ
९७. ॐ सप्रीति भुक्तभक्तौघन्यर्पित स्नेह सर्पिषे नमः । 

97. oṁ saprīti bhuktabhaktaughanyarpita sneha sarpiṣe namaḥ
९८. ॐ शिष्य वर्य सभा मध्य ध्यान योग विधित्सवे नमः । 

98. oṁ śiṣya varya sabhā madhya dhyāna yoga vidhitsave namaḥ
९९. ॐ शश्वल्लोक हिताचार मग्न देहेन्द्रियासवे नमः । 

99. oṁ śaśvalloka hitācāra magna dehendriyāsave namaḥ
१००. ॐ निजपुण्य प्रदानान्य पापादान चिकीर्षवे नमः । 

100. oṁ nijapuṇya pradānānya pāpādāna cikīrṣave namaḥ
१०१. ॐ परस्वर्यापन स्वीय नरक प्राप्ति लिप्सवे नमः । 

101. oṁ parasvaryāpana svīya naraka prāpti lipsave namaḥ
१०२. ॐ रथोत्सव चलत् कन्याकुमारी मर्त्य मूर्तये नमः । 

102. oṁ rathotsava calat kanyākumārī martya mūrtaye namaḥ
१०३. ॐ विमोहार्णव निर्मग्न भृगुक्षेत्रो ज्जिहीर्षवे नमः । 

103. oṁ vimohārṇava nirmagna bhṛgukṣetro jjihīrṣave namaḥ
१०४. ॐ पुनस्सन्तानित द्वैपायन सत्कुल तन्तवे नमः । 

104. oṁ punassantānita dvaipāyana satkula tantave namaḥ
१०५. ॐ वेद शास्त्र पुराणेतिहास शाश्वत बन्धवे नमः । 

105. oṁ veda śāstra purāṇetihāsa śāśvata bandhave namaḥ
१०६. ॐ भृगुक्षेत्र समुन्मीलत् परदैवत तेजसे नमः ।

106. oṁ bhṛgukṣetra samunmīlat paradaivata tejase namaḥ 
१०७. ॐ देव्यै नमः । 

107. oṁ devyai namaḥ
१०८. ॐ प्रेमामृतानन्दमय्यै नित्यां नमो नमः । 

108. oṁ premāmṛtānandamayyai nityāṁ namo namaḥ

॥ ॐ अमृतेश्वर्यै नमः ॥
oṁ amṛteśvaryai namaḥ
See Printer Friendly version of these 108 Names of Mata Amritanandamayi CLICK HERE
***The śrīmātā amṛtānandamayī aṣṭottaraśatanāmāvali was written by Ottoor Sri Unnikrisnan, a well known Malayalee Poet and Devotee of Ammachi.
Powered by Create your own unique website with customizable templates.
  • Home
  • 108 Names Sri Mata Amritanandamayi
    • श्रीमाता अमृतानन्दमयी अष्टोत्तरशतनामाव&
    • ശ്രീമാതാ അമൃതാനന്ദമയീ അഷ്ടോത്തരശതനാമാവ&
    • ശ്രീമാതാ അമൃതാനന്ദമയീ അഷ്ടോത്തരശതനാമാവ&
    • 108 Names of Mata Amritanandamayi
    • śrīmātā amṛtānandamayī aṣṭottaraśatanāmāvali
  • Ganesha
  • 300 Names Sri Lalita
    • śrī laḻitātriśatināmāvaliḥ
  • 1000 Names Sri Lalita
    • ശ്രീ ലളിതാസഹസ്രനാമം
  • Durga
  • Lakshmi
  • Shiva
  • Sannyasa Sukta
  • Other Chants
  • Links