sanskrit chants
  • Home
  • 108 Names Sri Mata Amritanandamayi
    • श्रीमाता अमृतानन्दमयी अष्टोत्तरशतनामाव&
    • ശ്രീമാതാ അമൃതാനന്ദമയീ അഷ്ടോത്തരശതനാമാവ&
    • ശ്രീമാതാ അമൃതാനന്ദമയീ അഷ്ടോത്തരശതനാമാവ&
    • 108 Names of Mata Amritanandamayi
    • śrīmātā amṛtānandamayī aṣṭottaraśatanāmāvali
  • Ganesha
  • 300 Names Sri Lalita
    • śrī laḻitātriśatināmāvaliḥ
  • 1000 Names Sri Lalita
    • ശ്രീ ലളിതാസഹസ്രനാമം
  • Durga
  • Lakshmi
  • Shiva
  • Sannyasa Sukta
  • Other Chants
  • Links
  • Home
  • 108 Names Sri Mata Amritanandamayi
    • श्रीमाता अमृतानन्दमयी अष्टोत्तरशतनामाव&
    • ശ്രീമാതാ അമൃതാനന്ദമയീ അഷ്ടോത്തരശതനാമാവ&
    • ശ്രീമാതാ അമൃതാനന്ദമയീ അഷ്ടോത്തരശതനാമാവ&
    • 108 Names of Mata Amritanandamayi
    • śrīmātā amṛtānandamayī aṣṭottaraśatanāmāvali
  • Ganesha
  • 300 Names Sri Lalita
    • śrī laḻitātriśatināmāvaliḥ
  • 1000 Names Sri Lalita
    • ശ്രീ ലളിതാസഹസ്രനാമം
  • Durga
  • Lakshmi
  • Shiva
  • Sannyasa Sukta
  • Other Chants
  • Links
Picture
  • sannyāsa sukta - Click Here for the Devanagari Version with Romanized Transliteration
संन्यास सुक्त
​
न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः ।
परेण नाकं निहितं गुहायां विभ्राजदे तद्यतयो विशन्ति ॥१॥

वेदान्तविज्ञानसुनिश्चितार्थाः संन्यास योगाद्यतय शुद्धसत्त्वाः ।
तेब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे ॥२॥

दह्रं विपापं परमेश्मभूतं यत्पुण्डरीकं पुरमध्यसग्गस्थम् ।
तत्रापि दह्रं गगनं विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम् ॥३॥
​

योवेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ।
तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥४॥
***
न तत्र सुर्यो भाति न चंन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्व मिदं विभाति ॥
​

***This last stanza is referred to as the Vedic Arati. The Vedic Arati, from the Katha Upanishad, is sometimes chanted by Amma's Swamis directly after the Sannyasa Sukta when Amma enters the room. The Sannyasa Sukta is from verse 3 of the Kaivalya Upanishad.
Picture
Sannyasa Suktam by Shri Paramahamsa Gananathamritananda Swami

Thanks to this Swami for editing my work on this page and for providing this document with the swaras for proper chanting.

​
 http://www.somamatha.org/



Powered by Create your own unique website with customizable templates.
  • Home
  • 108 Names Sri Mata Amritanandamayi
    • श्रीमाता अमृतानन्दमयी अष्टोत्तरशतनामाव&
    • ശ്രീമാതാ അമൃതാനന്ദമയീ അഷ്ടോത്തരശതനാമാവ&
    • ശ്രീമാതാ അമൃതാനന്ദമയീ അഷ്ടോത്തരശതനാമാവ&
    • 108 Names of Mata Amritanandamayi
    • śrīmātā amṛtānandamayī aṣṭottaraśatanāmāvali
  • Ganesha
  • 300 Names Sri Lalita
    • śrī laḻitātriśatināmāvaliḥ
  • 1000 Names Sri Lalita
    • ശ്രീ ലളിതാസഹസ്രനാമം
  • Durga
  • Lakshmi
  • Shiva
  • Sannyasa Sukta
  • Other Chants
  • Links